Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासमुच्चय pratiṣṭhāsamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासमुच्चयः pratiṣṭhāsamuccayaḥ
प्रतिष्ठासमुच्चयौ pratiṣṭhāsamuccayau
प्रतिष्ठासमुच्चयाः pratiṣṭhāsamuccayāḥ
Vocative प्रतिष्ठासमुच्चय pratiṣṭhāsamuccaya
प्रतिष्ठासमुच्चयौ pratiṣṭhāsamuccayau
प्रतिष्ठासमुच्चयाः pratiṣṭhāsamuccayāḥ
Accusative प्रतिष्ठासमुच्चयम् pratiṣṭhāsamuccayam
प्रतिष्ठासमुच्चयौ pratiṣṭhāsamuccayau
प्रतिष्ठासमुच्चयान् pratiṣṭhāsamuccayān
Instrumental प्रतिष्ठासमुच्चयेन pratiṣṭhāsamuccayena
प्रतिष्ठासमुच्चयाभ्याम् pratiṣṭhāsamuccayābhyām
प्रतिष्ठासमुच्चयैः pratiṣṭhāsamuccayaiḥ
Dative प्रतिष्ठासमुच्चयाय pratiṣṭhāsamuccayāya
प्रतिष्ठासमुच्चयाभ्याम् pratiṣṭhāsamuccayābhyām
प्रतिष्ठासमुच्चयेभ्यः pratiṣṭhāsamuccayebhyaḥ
Ablative प्रतिष्ठासमुच्चयात् pratiṣṭhāsamuccayāt
प्रतिष्ठासमुच्चयाभ्याम् pratiṣṭhāsamuccayābhyām
प्रतिष्ठासमुच्चयेभ्यः pratiṣṭhāsamuccayebhyaḥ
Genitive प्रतिष्ठासमुच्चयस्य pratiṣṭhāsamuccayasya
प्रतिष्ठासमुच्चययोः pratiṣṭhāsamuccayayoḥ
प्रतिष्ठासमुच्चयानाम् pratiṣṭhāsamuccayānām
Locative प्रतिष्ठासमुच्चये pratiṣṭhāsamuccaye
प्रतिष्ठासमुच्चययोः pratiṣṭhāsamuccayayoḥ
प्रतिष्ठासमुच्चयेषु pratiṣṭhāsamuccayeṣu