| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठासमुच्चयः
pratiṣṭhāsamuccayaḥ
|
प्रतिष्ठासमुच्चयौ
pratiṣṭhāsamuccayau
|
प्रतिष्ठासमुच्चयाः
pratiṣṭhāsamuccayāḥ
|
Vocativo |
प्रतिष्ठासमुच्चय
pratiṣṭhāsamuccaya
|
प्रतिष्ठासमुच्चयौ
pratiṣṭhāsamuccayau
|
प्रतिष्ठासमुच्चयाः
pratiṣṭhāsamuccayāḥ
|
Acusativo |
प्रतिष्ठासमुच्चयम्
pratiṣṭhāsamuccayam
|
प्रतिष्ठासमुच्चयौ
pratiṣṭhāsamuccayau
|
प्रतिष्ठासमुच्चयान्
pratiṣṭhāsamuccayān
|
Instrumental |
प्रतिष्ठासमुच्चयेन
pratiṣṭhāsamuccayena
|
प्रतिष्ठासमुच्चयाभ्याम्
pratiṣṭhāsamuccayābhyām
|
प्रतिष्ठासमुच्चयैः
pratiṣṭhāsamuccayaiḥ
|
Dativo |
प्रतिष्ठासमुच्चयाय
pratiṣṭhāsamuccayāya
|
प्रतिष्ठासमुच्चयाभ्याम्
pratiṣṭhāsamuccayābhyām
|
प्रतिष्ठासमुच्चयेभ्यः
pratiṣṭhāsamuccayebhyaḥ
|
Ablativo |
प्रतिष्ठासमुच्चयात्
pratiṣṭhāsamuccayāt
|
प्रतिष्ठासमुच्चयाभ्याम्
pratiṣṭhāsamuccayābhyām
|
प्रतिष्ठासमुच्चयेभ्यः
pratiṣṭhāsamuccayebhyaḥ
|
Genitivo |
प्रतिष्ठासमुच्चयस्य
pratiṣṭhāsamuccayasya
|
प्रतिष्ठासमुच्चययोः
pratiṣṭhāsamuccayayoḥ
|
प्रतिष्ठासमुच्चयानाम्
pratiṣṭhāsamuccayānām
|
Locativo |
प्रतिष्ठासमुच्चये
pratiṣṭhāsamuccaye
|
प्रतिष्ठासमुच्चययोः
pratiṣṭhāsamuccayayoḥ
|
प्रतिष्ठासमुच्चयेषु
pratiṣṭhāsamuccayeṣu
|