Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाहेमाद्रि pratiṣṭhāhemādri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाहेमाद्रिः pratiṣṭhāhemādriḥ
प्रतिष्ठाहेमाद्री pratiṣṭhāhemādrī
प्रतिष्ठाहेमाद्रयः pratiṣṭhāhemādrayaḥ
Vocative प्रतिष्ठाहेमाद्रे pratiṣṭhāhemādre
प्रतिष्ठाहेमाद्री pratiṣṭhāhemādrī
प्रतिष्ठाहेमाद्रयः pratiṣṭhāhemādrayaḥ
Accusative प्रतिष्ठाहेमाद्रिम् pratiṣṭhāhemādrim
प्रतिष्ठाहेमाद्री pratiṣṭhāhemādrī
प्रतिष्ठाहेमाद्रीन् pratiṣṭhāhemādrīn
Instrumental प्रतिष्ठाहेमाद्रिणा pratiṣṭhāhemādriṇā
प्रतिष्ठाहेमाद्रिभ्याम् pratiṣṭhāhemādribhyām
प्रतिष्ठाहेमाद्रिभिः pratiṣṭhāhemādribhiḥ
Dative प्रतिष्ठाहेमाद्रये pratiṣṭhāhemādraye
प्रतिष्ठाहेमाद्रिभ्याम् pratiṣṭhāhemādribhyām
प्रतिष्ठाहेमाद्रिभ्यः pratiṣṭhāhemādribhyaḥ
Ablative प्रतिष्ठाहेमाद्रेः pratiṣṭhāhemādreḥ
प्रतिष्ठाहेमाद्रिभ्याम् pratiṣṭhāhemādribhyām
प्रतिष्ठाहेमाद्रिभ्यः pratiṣṭhāhemādribhyaḥ
Genitive प्रतिष्ठाहेमाद्रेः pratiṣṭhāhemādreḥ
प्रतिष्ठाहेमाद्र्योः pratiṣṭhāhemādryoḥ
प्रतिष्ठाहेमाद्रीणाम् pratiṣṭhāhemādrīṇām
Locative प्रतिष्ठाहेमाद्रौ pratiṣṭhāhemādrau
प्रतिष्ठाहेमाद्र्योः pratiṣṭhāhemādryoḥ
प्रतिष्ठाहेमाद्रिषु pratiṣṭhāhemādriṣu