| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाहेमाद्रिः
pratiṣṭhāhemādriḥ
|
प्रतिष्ठाहेमाद्री
pratiṣṭhāhemādrī
|
प्रतिष्ठाहेमाद्रयः
pratiṣṭhāhemādrayaḥ
|
Vocativo |
प्रतिष्ठाहेमाद्रे
pratiṣṭhāhemādre
|
प्रतिष्ठाहेमाद्री
pratiṣṭhāhemādrī
|
प्रतिष्ठाहेमाद्रयः
pratiṣṭhāhemādrayaḥ
|
Acusativo |
प्रतिष्ठाहेमाद्रिम्
pratiṣṭhāhemādrim
|
प्रतिष्ठाहेमाद्री
pratiṣṭhāhemādrī
|
प्रतिष्ठाहेमाद्रीन्
pratiṣṭhāhemādrīn
|
Instrumental |
प्रतिष्ठाहेमाद्रिणा
pratiṣṭhāhemādriṇā
|
प्रतिष्ठाहेमाद्रिभ्याम्
pratiṣṭhāhemādribhyām
|
प्रतिष्ठाहेमाद्रिभिः
pratiṣṭhāhemādribhiḥ
|
Dativo |
प्रतिष्ठाहेमाद्रये
pratiṣṭhāhemādraye
|
प्रतिष्ठाहेमाद्रिभ्याम्
pratiṣṭhāhemādribhyām
|
प्रतिष्ठाहेमाद्रिभ्यः
pratiṣṭhāhemādribhyaḥ
|
Ablativo |
प्रतिष्ठाहेमाद्रेः
pratiṣṭhāhemādreḥ
|
प्रतिष्ठाहेमाद्रिभ्याम्
pratiṣṭhāhemādribhyām
|
प्रतिष्ठाहेमाद्रिभ्यः
pratiṣṭhāhemādribhyaḥ
|
Genitivo |
प्रतिष्ठाहेमाद्रेः
pratiṣṭhāhemādreḥ
|
प्रतिष्ठाहेमाद्र्योः
pratiṣṭhāhemādryoḥ
|
प्रतिष्ठाहेमाद्रीणाम्
pratiṣṭhāhemādrīṇām
|
Locativo |
प्रतिष्ठाहेमाद्रौ
pratiṣṭhāhemādrau
|
प्रतिष्ठाहेमाद्र्योः
pratiṣṭhāhemādryoḥ
|
प्रतिष्ठाहेमाद्रिषु
pratiṣṭhāhemādriṣu
|