Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठातृ pratiṣṭhātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाता pratiṣṭhātā
प्रतिष्ठातारौ pratiṣṭhātārau
प्रतिष्ठातारः pratiṣṭhātāraḥ
Vocative प्रतिष्ठातः pratiṣṭhātaḥ
प्रतिष्ठातारौ pratiṣṭhātārau
प्रतिष्ठातारः pratiṣṭhātāraḥ
Accusative प्रतिष्ठातारम् pratiṣṭhātāram
प्रतिष्ठातारौ pratiṣṭhātārau
प्रतिष्ठातॄन् pratiṣṭhātṝn
Instrumental प्रतिष्ठात्रा pratiṣṭhātrā
प्रतिष्ठातृभ्याम् pratiṣṭhātṛbhyām
प्रतिष्ठातृभिः pratiṣṭhātṛbhiḥ
Dative प्रतिष्ठात्रे pratiṣṭhātre
प्रतिष्ठातृभ्याम् pratiṣṭhātṛbhyām
प्रतिष्ठातृभ्यः pratiṣṭhātṛbhyaḥ
Ablative प्रतिष्ठातुः pratiṣṭhātuḥ
प्रतिष्ठातृभ्याम् pratiṣṭhātṛbhyām
प्रतिष्ठातृभ्यः pratiṣṭhātṛbhyaḥ
Genitive प्रतिष्ठातुः pratiṣṭhātuḥ
प्रतिष्ठात्रोः pratiṣṭhātroḥ
प्रतिष्ठातॄणाम् pratiṣṭhātṝṇām
Locative प्रतिष्ठातरि pratiṣṭhātari
प्रतिष्ठात्रोः pratiṣṭhātroḥ
प्रतिष्ठातृषु pratiṣṭhātṛṣu