| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाता
pratiṣṭhātā
|
प्रतिष्ठातारौ
pratiṣṭhātārau
|
प्रतिष्ठातारः
pratiṣṭhātāraḥ
|
Vocativo |
प्रतिष्ठातः
pratiṣṭhātaḥ
|
प्रतिष्ठातारौ
pratiṣṭhātārau
|
प्रतिष्ठातारः
pratiṣṭhātāraḥ
|
Acusativo |
प्रतिष्ठातारम्
pratiṣṭhātāram
|
प्रतिष्ठातारौ
pratiṣṭhātārau
|
प्रतिष्ठातॄन्
pratiṣṭhātṝn
|
Instrumental |
प्रतिष्ठात्रा
pratiṣṭhātrā
|
प्रतिष्ठातृभ्याम्
pratiṣṭhātṛbhyām
|
प्रतिष्ठातृभिः
pratiṣṭhātṛbhiḥ
|
Dativo |
प्रतिष्ठात्रे
pratiṣṭhātre
|
प्रतिष्ठातृभ्याम्
pratiṣṭhātṛbhyām
|
प्रतिष्ठातृभ्यः
pratiṣṭhātṛbhyaḥ
|
Ablativo |
प्रतिष्ठातुः
pratiṣṭhātuḥ
|
प्रतिष्ठातृभ्याम्
pratiṣṭhātṛbhyām
|
प्रतिष्ठातृभ्यः
pratiṣṭhātṛbhyaḥ
|
Genitivo |
प्रतिष्ठातुः
pratiṣṭhātuḥ
|
प्रतिष्ठात्रोः
pratiṣṭhātroḥ
|
प्रतिष्ठातॄणाम्
pratiṣṭhātṝṇām
|
Locativo |
प्रतिष्ठातरि
pratiṣṭhātari
|
प्रतिष्ठात्रोः
pratiṣṭhātroḥ
|
प्रतिष्ठातृषु
pratiṣṭhātṛṣu
|