Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापयितृ pratiṣṭhāpayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापयिता pratiṣṭhāpayitā
प्रतिष्ठापयितारौ pratiṣṭhāpayitārau
प्रतिष्ठापयितारः pratiṣṭhāpayitāraḥ
Vocative प्रतिष्ठापयितः pratiṣṭhāpayitaḥ
प्रतिष्ठापयितारौ pratiṣṭhāpayitārau
प्रतिष्ठापयितारः pratiṣṭhāpayitāraḥ
Accusative प्रतिष्ठापयितारम् pratiṣṭhāpayitāram
प्रतिष्ठापयितारौ pratiṣṭhāpayitārau
प्रतिष्ठापयितॄन् pratiṣṭhāpayitṝn
Instrumental प्रतिष्ठापयित्रा pratiṣṭhāpayitrā
प्रतिष्ठापयितृभ्याम् pratiṣṭhāpayitṛbhyām
प्रतिष्ठापयितृभिः pratiṣṭhāpayitṛbhiḥ
Dative प्रतिष्ठापयित्रे pratiṣṭhāpayitre
प्रतिष्ठापयितृभ्याम् pratiṣṭhāpayitṛbhyām
प्रतिष्ठापयितृभ्यः pratiṣṭhāpayitṛbhyaḥ
Ablative प्रतिष्ठापयितुः pratiṣṭhāpayituḥ
प्रतिष्ठापयितृभ्याम् pratiṣṭhāpayitṛbhyām
प्रतिष्ठापयितृभ्यः pratiṣṭhāpayitṛbhyaḥ
Genitive प्रतिष्ठापयितुः pratiṣṭhāpayituḥ
प्रतिष्ठापयित्रोः pratiṣṭhāpayitroḥ
प्रतिष्ठापयितॄणाम् pratiṣṭhāpayitṝṇām
Locative प्रतिष्ठापयितरि pratiṣṭhāpayitari
प्रतिष्ठापयित्रोः pratiṣṭhāpayitroḥ
प्रतिष्ठापयितृषु pratiṣṭhāpayitṛṣu