| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठापयिता
pratiṣṭhāpayitā
|
प्रतिष्ठापयितारौ
pratiṣṭhāpayitārau
|
प्रतिष्ठापयितारः
pratiṣṭhāpayitāraḥ
|
Vocativo |
प्रतिष्ठापयितः
pratiṣṭhāpayitaḥ
|
प्रतिष्ठापयितारौ
pratiṣṭhāpayitārau
|
प्रतिष्ठापयितारः
pratiṣṭhāpayitāraḥ
|
Acusativo |
प्रतिष्ठापयितारम्
pratiṣṭhāpayitāram
|
प्रतिष्ठापयितारौ
pratiṣṭhāpayitārau
|
प्रतिष्ठापयितॄन्
pratiṣṭhāpayitṝn
|
Instrumental |
प्रतिष्ठापयित्रा
pratiṣṭhāpayitrā
|
प्रतिष्ठापयितृभ्याम्
pratiṣṭhāpayitṛbhyām
|
प्रतिष्ठापयितृभिः
pratiṣṭhāpayitṛbhiḥ
|
Dativo |
प्रतिष्ठापयित्रे
pratiṣṭhāpayitre
|
प्रतिष्ठापयितृभ्याम्
pratiṣṭhāpayitṛbhyām
|
प्रतिष्ठापयितृभ्यः
pratiṣṭhāpayitṛbhyaḥ
|
Ablativo |
प्रतिष्ठापयितुः
pratiṣṭhāpayituḥ
|
प्रतिष्ठापयितृभ्याम्
pratiṣṭhāpayitṛbhyām
|
प्रतिष्ठापयितृभ्यः
pratiṣṭhāpayitṛbhyaḥ
|
Genitivo |
प्रतिष्ठापयितुः
pratiṣṭhāpayituḥ
|
प्रतिष्ठापयित्रोः
pratiṣṭhāpayitroḥ
|
प्रतिष्ठापयितॄणाम्
pratiṣṭhāpayitṝṇām
|
Locativo |
प्रतिष्ठापयितरि
pratiṣṭhāpayitari
|
प्रतिष्ठापयित्रोः
pratiṣṭhāpayitroḥ
|
प्रतिष्ठापयितृषु
pratiṣṭhāpayitṛṣu
|