Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापिता pratiṣṭhāpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापिता pratiṣṭhāpitā
प्रतिष्ठापिते pratiṣṭhāpite
प्रतिष्ठापिताः pratiṣṭhāpitāḥ
Vocative प्रतिष्ठापिते pratiṣṭhāpite
प्रतिष्ठापिते pratiṣṭhāpite
प्रतिष्ठापिताः pratiṣṭhāpitāḥ
Accusative प्रतिष्ठापिताम् pratiṣṭhāpitām
प्रतिष्ठापिते pratiṣṭhāpite
प्रतिष्ठापिताः pratiṣṭhāpitāḥ
Instrumental प्रतिष्ठापितया pratiṣṭhāpitayā
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापिताभिः pratiṣṭhāpitābhiḥ
Dative प्रतिष्ठापितायै pratiṣṭhāpitāyai
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापिताभ्यः pratiṣṭhāpitābhyaḥ
Ablative प्रतिष्ठापितायाः pratiṣṭhāpitāyāḥ
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापिताभ्यः pratiṣṭhāpitābhyaḥ
Genitive प्रतिष्ठापितायाः pratiṣṭhāpitāyāḥ
प्रतिष्ठापितयोः pratiṣṭhāpitayoḥ
प्रतिष्ठापितानाम् pratiṣṭhāpitānām
Locative प्रतिष्ठापितायाम् pratiṣṭhāpitāyām
प्रतिष्ठापितयोः pratiṣṭhāpitayoḥ
प्रतिष्ठापितासु pratiṣṭhāpitāsu