| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठापिता
pratiṣṭhāpitā
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापिताः
pratiṣṭhāpitāḥ
|
Vocativo |
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापिताः
pratiṣṭhāpitāḥ
|
Acusativo |
प्रतिष्ठापिताम्
pratiṣṭhāpitām
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापिताः
pratiṣṭhāpitāḥ
|
Instrumental |
प्रतिष्ठापितया
pratiṣṭhāpitayā
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापिताभिः
pratiṣṭhāpitābhiḥ
|
Dativo |
प्रतिष्ठापितायै
pratiṣṭhāpitāyai
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापिताभ्यः
pratiṣṭhāpitābhyaḥ
|
Ablativo |
प्रतिष्ठापितायाः
pratiṣṭhāpitāyāḥ
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापिताभ्यः
pratiṣṭhāpitābhyaḥ
|
Genitivo |
प्रतिष्ठापितायाः
pratiṣṭhāpitāyāḥ
|
प्रतिष्ठापितयोः
pratiṣṭhāpitayoḥ
|
प्रतिष्ठापितानाम्
pratiṣṭhāpitānām
|
Locativo |
प्रतिष्ठापितायाम्
pratiṣṭhāpitāyām
|
प्रतिष्ठापितयोः
pratiṣṭhāpitayoḥ
|
प्रतिष्ठापितासु
pratiṣṭhāpitāsu
|