Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाप्या pratiṣṭhāpyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाप्या pratiṣṭhāpyā
प्रतिष्ठाप्ये pratiṣṭhāpye
प्रतिष्ठाप्याः pratiṣṭhāpyāḥ
Vocative प्रतिष्ठाप्ये pratiṣṭhāpye
प्रतिष्ठाप्ये pratiṣṭhāpye
प्रतिष्ठाप्याः pratiṣṭhāpyāḥ
Accusative प्रतिष्ठाप्याम् pratiṣṭhāpyām
प्रतिष्ठाप्ये pratiṣṭhāpye
प्रतिष्ठाप्याः pratiṣṭhāpyāḥ
Instrumental प्रतिष्ठाप्यया pratiṣṭhāpyayā
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्याभिः pratiṣṭhāpyābhiḥ
Dative प्रतिष्ठाप्यायै pratiṣṭhāpyāyai
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्याभ्यः pratiṣṭhāpyābhyaḥ
Ablative प्रतिष्ठाप्यायाः pratiṣṭhāpyāyāḥ
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्याभ्यः pratiṣṭhāpyābhyaḥ
Genitive प्रतिष्ठाप्यायाः pratiṣṭhāpyāyāḥ
प्रतिष्ठाप्ययोः pratiṣṭhāpyayoḥ
प्रतिष्ठाप्यानाम् pratiṣṭhāpyānām
Locative प्रतिष्ठाप्यायाम् pratiṣṭhāpyāyām
प्रतिष्ठाप्ययोः pratiṣṭhāpyayoḥ
प्रतिष्ठाप्यासु pratiṣṭhāpyāsu