| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाप्या
pratiṣṭhāpyā
|
प्रतिष्ठाप्ये
pratiṣṭhāpye
|
प्रतिष्ठाप्याः
pratiṣṭhāpyāḥ
|
Vocativo |
प्रतिष्ठाप्ये
pratiṣṭhāpye
|
प्रतिष्ठाप्ये
pratiṣṭhāpye
|
प्रतिष्ठाप्याः
pratiṣṭhāpyāḥ
|
Acusativo |
प्रतिष्ठाप्याम्
pratiṣṭhāpyām
|
प्रतिष्ठाप्ये
pratiṣṭhāpye
|
प्रतिष्ठाप्याः
pratiṣṭhāpyāḥ
|
Instrumental |
प्रतिष्ठाप्यया
pratiṣṭhāpyayā
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्याभिः
pratiṣṭhāpyābhiḥ
|
Dativo |
प्रतिष्ठाप्यायै
pratiṣṭhāpyāyai
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्याभ्यः
pratiṣṭhāpyābhyaḥ
|
Ablativo |
प्रतिष्ठाप्यायाः
pratiṣṭhāpyāyāḥ
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्याभ्यः
pratiṣṭhāpyābhyaḥ
|
Genitivo |
प्रतिष्ठाप्यायाः
pratiṣṭhāpyāyāḥ
|
प्रतिष्ठाप्ययोः
pratiṣṭhāpyayoḥ
|
प्रतिष्ठाप्यानाम्
pratiṣṭhāpyānām
|
Locativo |
प्रतिष्ठाप्यायाम्
pratiṣṭhāpyāyām
|
प्रतिष्ठाप्ययोः
pratiṣṭhāpyayoḥ
|
प्रतिष्ठाप्यासु
pratiṣṭhāpyāsu
|