| Singular | Dual | Plural |
Nominative |
प्रतिष्ठिका
pratiṣṭhikā
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Vocative |
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Accusative |
प्रतिष्ठिकाम्
pratiṣṭhikām
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Instrumental |
प्रतिष्ठिकया
pratiṣṭhikayā
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभिः
pratiṣṭhikābhiḥ
|
Dative |
प्रतिष्ठिकायै
pratiṣṭhikāyai
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभ्यः
pratiṣṭhikābhyaḥ
|
Ablative |
प्रतिष्ठिकायाः
pratiṣṭhikāyāḥ
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभ्यः
pratiṣṭhikābhyaḥ
|
Genitive |
प्रतिष्ठिकायाः
pratiṣṭhikāyāḥ
|
प्रतिष्ठिकयोः
pratiṣṭhikayoḥ
|
प्रतिष्ठिकानाम्
pratiṣṭhikānām
|
Locative |
प्रतिष्ठिकायाम्
pratiṣṭhikāyām
|
प्रतिष्ठिकयोः
pratiṣṭhikayoḥ
|
प्रतिष्ठिकासु
pratiṣṭhikāsu
|