Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठिका pratiṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठिका pratiṣṭhikā
प्रतिष्ठिके pratiṣṭhike
प्रतिष्ठिकाः pratiṣṭhikāḥ
Vocative प्रतिष्ठिके pratiṣṭhike
प्रतिष्ठिके pratiṣṭhike
प्रतिष्ठिकाः pratiṣṭhikāḥ
Accusative प्रतिष्ठिकाम् pratiṣṭhikām
प्रतिष्ठिके pratiṣṭhike
प्रतिष्ठिकाः pratiṣṭhikāḥ
Instrumental प्रतिष्ठिकया pratiṣṭhikayā
प्रतिष्ठिकाभ्याम् pratiṣṭhikābhyām
प्रतिष्ठिकाभिः pratiṣṭhikābhiḥ
Dative प्रतिष्ठिकायै pratiṣṭhikāyai
प्रतिष्ठिकाभ्याम् pratiṣṭhikābhyām
प्रतिष्ठिकाभ्यः pratiṣṭhikābhyaḥ
Ablative प्रतिष्ठिकायाः pratiṣṭhikāyāḥ
प्रतिष्ठिकाभ्याम् pratiṣṭhikābhyām
प्रतिष्ठिकाभ्यः pratiṣṭhikābhyaḥ
Genitive प्रतिष्ठिकायाः pratiṣṭhikāyāḥ
प्रतिष्ठिकयोः pratiṣṭhikayoḥ
प्रतिष्ठिकानाम् pratiṣṭhikānām
Locative प्रतिष्ठिकायाम् pratiṣṭhikāyām
प्रतिष्ठिकयोः pratiṣṭhikayoḥ
प्रतिष्ठिकासु pratiṣṭhikāsu