| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठिका
pratiṣṭhikā
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Vocativo |
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Acusativo |
प्रतिष्ठिकाम्
pratiṣṭhikām
|
प्रतिष्ठिके
pratiṣṭhike
|
प्रतिष्ठिकाः
pratiṣṭhikāḥ
|
Instrumental |
प्रतिष्ठिकया
pratiṣṭhikayā
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभिः
pratiṣṭhikābhiḥ
|
Dativo |
प्रतिष्ठिकायै
pratiṣṭhikāyai
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभ्यः
pratiṣṭhikābhyaḥ
|
Ablativo |
प्रतिष्ठिकायाः
pratiṣṭhikāyāḥ
|
प्रतिष्ठिकाभ्याम्
pratiṣṭhikābhyām
|
प्रतिष्ठिकाभ्यः
pratiṣṭhikābhyaḥ
|
Genitivo |
प्रतिष्ठिकायाः
pratiṣṭhikāyāḥ
|
प्रतिष्ठिकयोः
pratiṣṭhikayoḥ
|
प्रतिष्ठिकानाम्
pratiṣṭhikānām
|
Locativo |
प्रतिष्ठिकायाम्
pratiṣṭhikāyām
|
प्रतिष्ठिकयोः
pratiṣṭhikayoḥ
|
प्रतिष्ठिकासु
pratiṣṭhikāsu
|