Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठितपदा pratiṣṭhitapadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितपदा pratiṣṭhitapadā
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदाः pratiṣṭhitapadāḥ
Vocative प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदाः pratiṣṭhitapadāḥ
Accusative प्रतिष्ठितपदाम् pratiṣṭhitapadām
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदाः pratiṣṭhitapadāḥ
Instrumental प्रतिष्ठितपदया pratiṣṭhitapadayā
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदाभिः pratiṣṭhitapadābhiḥ
Dative प्रतिष्ठितपदायै pratiṣṭhitapadāyai
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदाभ्यः pratiṣṭhitapadābhyaḥ
Ablative प्रतिष्ठितपदायाः pratiṣṭhitapadāyāḥ
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदाभ्यः pratiṣṭhitapadābhyaḥ
Genitive प्रतिष्ठितपदायाः pratiṣṭhitapadāyāḥ
प्रतिष्ठितपदयोः pratiṣṭhitapadayoḥ
प्रतिष्ठितपदानाम् pratiṣṭhitapadānām
Locative प्रतिष्ठितपदायाम् pratiṣṭhitapadāyām
प्रतिष्ठितपदयोः pratiṣṭhitapadayoḥ
प्रतिष्ठितपदासु pratiṣṭhitapadāsu