| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठितपदा
pratiṣṭhitapadā
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदाः
pratiṣṭhitapadāḥ
|
Vocativo |
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदाः
pratiṣṭhitapadāḥ
|
Acusativo |
प्रतिष्ठितपदाम्
pratiṣṭhitapadām
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदाः
pratiṣṭhitapadāḥ
|
Instrumental |
प्रतिष्ठितपदया
pratiṣṭhitapadayā
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदाभिः
pratiṣṭhitapadābhiḥ
|
Dativo |
प्रतिष्ठितपदायै
pratiṣṭhitapadāyai
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदाभ्यः
pratiṣṭhitapadābhyaḥ
|
Ablativo |
प्रतिष्ठितपदायाः
pratiṣṭhitapadāyāḥ
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदाभ्यः
pratiṣṭhitapadābhyaḥ
|
Genitivo |
प्रतिष्ठितपदायाः
pratiṣṭhitapadāyāḥ
|
प्रतिष्ठितपदयोः
pratiṣṭhitapadayoḥ
|
प्रतिष्ठितपदानाम्
pratiṣṭhitapadānām
|
Locativo |
प्रतिष्ठितपदायाम्
pratiṣṭhitapadāyām
|
प्रतिष्ठितपदयोः
pratiṣṭhitapadayoḥ
|
प्रतिष्ठितपदासु
pratiṣṭhitapadāsu
|