Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठितपद pratiṣṭhitapada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितपदम् pratiṣṭhitapadam
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदानि pratiṣṭhitapadāni
Vocative प्रतिष्ठितपद pratiṣṭhitapada
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदानि pratiṣṭhitapadāni
Accusative प्रतिष्ठितपदम् pratiṣṭhitapadam
प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदानि pratiṣṭhitapadāni
Instrumental प्रतिष्ठितपदेन pratiṣṭhitapadena
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदैः pratiṣṭhitapadaiḥ
Dative प्रतिष्ठितपदाय pratiṣṭhitapadāya
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदेभ्यः pratiṣṭhitapadebhyaḥ
Ablative प्रतिष्ठितपदात् pratiṣṭhitapadāt
प्रतिष्ठितपदाभ्याम् pratiṣṭhitapadābhyām
प्रतिष्ठितपदेभ्यः pratiṣṭhitapadebhyaḥ
Genitive प्रतिष्ठितपदस्य pratiṣṭhitapadasya
प्रतिष्ठितपदयोः pratiṣṭhitapadayoḥ
प्रतिष्ठितपदानाम् pratiṣṭhitapadānām
Locative प्रतिष्ठितपदे pratiṣṭhitapade
प्रतिष्ठितपदयोः pratiṣṭhitapadayoḥ
प्रतिष्ठितपदेषु pratiṣṭhitapadeṣu