| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठितपदम्
pratiṣṭhitapadam
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदानि
pratiṣṭhitapadāni
|
Vocativo |
प्रतिष्ठितपद
pratiṣṭhitapada
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदानि
pratiṣṭhitapadāni
|
Acusativo |
प्रतिष्ठितपदम्
pratiṣṭhitapadam
|
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदानि
pratiṣṭhitapadāni
|
Instrumental |
प्रतिष्ठितपदेन
pratiṣṭhitapadena
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदैः
pratiṣṭhitapadaiḥ
|
Dativo |
प्रतिष्ठितपदाय
pratiṣṭhitapadāya
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदेभ्यः
pratiṣṭhitapadebhyaḥ
|
Ablativo |
प्रतिष्ठितपदात्
pratiṣṭhitapadāt
|
प्रतिष्ठितपदाभ्याम्
pratiṣṭhitapadābhyām
|
प्रतिष्ठितपदेभ्यः
pratiṣṭhitapadebhyaḥ
|
Genitivo |
प्रतिष्ठितपदस्य
pratiṣṭhitapadasya
|
प्रतिष्ठितपदयोः
pratiṣṭhitapadayoḥ
|
प्रतिष्ठितपदानाम्
pratiṣṭhitapadānām
|
Locativo |
प्रतिष्ठितपदे
pratiṣṭhitapade
|
प्रतिष्ठितपदयोः
pratiṣṭhitapadayoḥ
|
प्रतिष्ठितपदेषु
pratiṣṭhitapadeṣu
|