Singular | Dual | Plural | |
Nominative |
प्रतिष्ठितिः
pratiṣṭhitiḥ |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितयः
pratiṣṭhitayaḥ |
Vocative |
प्रतिष्ठिते
pratiṣṭhite |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितयः
pratiṣṭhitayaḥ |
Accusative |
प्रतिष्ठितिम्
pratiṣṭhitim |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितीः
pratiṣṭhitīḥ |
Instrumental |
प्रतिष्ठित्या
pratiṣṭhityā |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभिः
pratiṣṭhitibhiḥ |
Dative |
प्रतिष्ठितये
pratiṣṭhitaye प्रतिष्ठित्यै pratiṣṭhityai |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभ्यः
pratiṣṭhitibhyaḥ |
Ablative |
प्रतिष्ठितेः
pratiṣṭhiteḥ प्रतिष्ठित्याः pratiṣṭhityāḥ |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभ्यः
pratiṣṭhitibhyaḥ |
Genitive |
प्रतिष्ठितेः
pratiṣṭhiteḥ प्रतिष्ठित्याः pratiṣṭhityāḥ |
प्रतिष्ठित्योः
pratiṣṭhityoḥ |
प्रतिष्ठितीनाम्
pratiṣṭhitīnām |
Locative |
प्रतिष्ठितौ
pratiṣṭhitau प्रतिष्ठित्याम् pratiṣṭhityām |
प्रतिष्ठित्योः
pratiṣṭhityoḥ |
प्रतिष्ठितिषु
pratiṣṭhitiṣu |