Singular | Dual | Plural | |
Nominativo |
प्रतिष्ठितिः
pratiṣṭhitiḥ |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितयः
pratiṣṭhitayaḥ |
Vocativo |
प्रतिष्ठिते
pratiṣṭhite |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितयः
pratiṣṭhitayaḥ |
Acusativo |
प्रतिष्ठितिम्
pratiṣṭhitim |
प्रतिष्ठिती
pratiṣṭhitī |
प्रतिष्ठितीः
pratiṣṭhitīḥ |
Instrumental |
प्रतिष्ठित्या
pratiṣṭhityā |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभिः
pratiṣṭhitibhiḥ |
Dativo |
प्रतिष्ठितये
pratiṣṭhitaye प्रतिष्ठित्यै pratiṣṭhityai |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभ्यः
pratiṣṭhitibhyaḥ |
Ablativo |
प्रतिष्ठितेः
pratiṣṭhiteḥ प्रतिष्ठित्याः pratiṣṭhityāḥ |
प्रतिष्ठितिभ्याम्
pratiṣṭhitibhyām |
प्रतिष्ठितिभ्यः
pratiṣṭhitibhyaḥ |
Genitivo |
प्रतिष्ठितेः
pratiṣṭhiteḥ प्रतिष्ठित्याः pratiṣṭhityāḥ |
प्रतिष्ठित्योः
pratiṣṭhityoḥ |
प्रतिष्ठितीनाम्
pratiṣṭhitīnām |
Locativo |
प्रतिष्ठितौ
pratiṣṭhitau प्रतिष्ठित्याम् pratiṣṭhityām |
प्रतिष्ठित्योः
pratiṣṭhityoḥ |
प्रतिष्ठितिषु
pratiṣṭhitiṣu |