Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासु pratiṣṭhāsu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासुः pratiṣṭhāsuḥ
प्रतिष्ठासू pratiṣṭhāsū
प्रतिष्ठासवः pratiṣṭhāsavaḥ
Vocative प्रतिष्ठासो pratiṣṭhāso
प्रतिष्ठासू pratiṣṭhāsū
प्रतिष्ठासवः pratiṣṭhāsavaḥ
Accusative प्रतिष्ठासुम् pratiṣṭhāsum
प्रतिष्ठासू pratiṣṭhāsū
प्रतिष्ठासून् pratiṣṭhāsūn
Instrumental प्रतिष्ठासुना pratiṣṭhāsunā
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभिः pratiṣṭhāsubhiḥ
Dative प्रतिष्ठासवे pratiṣṭhāsave
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभ्यः pratiṣṭhāsubhyaḥ
Ablative प्रतिष्ठासोः pratiṣṭhāsoḥ
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभ्यः pratiṣṭhāsubhyaḥ
Genitive प्रतिष्ठासोः pratiṣṭhāsoḥ
प्रतिष्ठास्वोः pratiṣṭhāsvoḥ
प्रतिष्ठासूनाम् pratiṣṭhāsūnām
Locative प्रतिष्ठासौ pratiṣṭhāsau
प्रतिष्ठास्वोः pratiṣṭhāsvoḥ
प्रतिष्ठासुषु pratiṣṭhāsuṣu