| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठासुः
pratiṣṭhāsuḥ
|
प्रतिष्ठासू
pratiṣṭhāsū
|
प्रतिष्ठासवः
pratiṣṭhāsavaḥ
|
Vocativo |
प्रतिष्ठासो
pratiṣṭhāso
|
प्रतिष्ठासू
pratiṣṭhāsū
|
प्रतिष्ठासवः
pratiṣṭhāsavaḥ
|
Acusativo |
प्रतिष्ठासुम्
pratiṣṭhāsum
|
प्रतिष्ठासू
pratiṣṭhāsū
|
प्रतिष्ठासून्
pratiṣṭhāsūn
|
Instrumental |
प्रतिष्ठासुना
pratiṣṭhāsunā
|
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām
|
प्रतिष्ठासुभिः
pratiṣṭhāsubhiḥ
|
Dativo |
प्रतिष्ठासवे
pratiṣṭhāsave
|
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām
|
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ
|
Ablativo |
प्रतिष्ठासोः
pratiṣṭhāsoḥ
|
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām
|
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ
|
Genitivo |
प्रतिष्ठासोः
pratiṣṭhāsoḥ
|
प्रतिष्ठास्वोः
pratiṣṭhāsvoḥ
|
प्रतिष्ठासूनाम्
pratiṣṭhāsūnām
|
Locativo |
प्रतिष्ठासौ
pratiṣṭhāsau
|
प्रतिष्ठास्वोः
pratiṣṭhāsvoḥ
|
प्रतिष्ठासुषु
pratiṣṭhāsuṣu
|