Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासु pratiṣṭhāsu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासु pratiṣṭhāsu
प्रतिष्ठासुनी pratiṣṭhāsunī
प्रतिष्ठासूनि pratiṣṭhāsūni
Vocative प्रतिष्ठासो pratiṣṭhāso
प्रतिष्ठासु pratiṣṭhāsu
प्रतिष्ठासुनी pratiṣṭhāsunī
प्रतिष्ठासूनि pratiṣṭhāsūni
Accusative प्रतिष्ठासु pratiṣṭhāsu
प्रतिष्ठासुनी pratiṣṭhāsunī
प्रतिष्ठासूनि pratiṣṭhāsūni
Instrumental प्रतिष्ठासुना pratiṣṭhāsunā
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभिः pratiṣṭhāsubhiḥ
Dative प्रतिष्ठासुने pratiṣṭhāsune
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभ्यः pratiṣṭhāsubhyaḥ
Ablative प्रतिष्ठासुनः pratiṣṭhāsunaḥ
प्रतिष्ठासुभ्याम् pratiṣṭhāsubhyām
प्रतिष्ठासुभ्यः pratiṣṭhāsubhyaḥ
Genitive प्रतिष्ठासुनः pratiṣṭhāsunaḥ
प्रतिष्ठासुनोः pratiṣṭhāsunoḥ
प्रतिष्ठासूनाम् pratiṣṭhāsūnām
Locative प्रतिष्ठासुनि pratiṣṭhāsuni
प्रतिष्ठासुनोः pratiṣṭhāsunoḥ
प्रतिष्ठासुषु pratiṣṭhāsuṣu