Singular | Dual | Plural | |
Nominativo |
प्रतिष्ठासु
pratiṣṭhāsu |
प्रतिष्ठासुनी
pratiṣṭhāsunī |
प्रतिष्ठासूनि
pratiṣṭhāsūni |
Vocativo |
प्रतिष्ठासो
pratiṣṭhāso प्रतिष्ठासु pratiṣṭhāsu |
प्रतिष्ठासुनी
pratiṣṭhāsunī |
प्रतिष्ठासूनि
pratiṣṭhāsūni |
Acusativo |
प्रतिष्ठासु
pratiṣṭhāsu |
प्रतिष्ठासुनी
pratiṣṭhāsunī |
प्रतिष्ठासूनि
pratiṣṭhāsūni |
Instrumental |
प्रतिष्ठासुना
pratiṣṭhāsunā |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभिः
pratiṣṭhāsubhiḥ |
Dativo |
प्रतिष्ठासुने
pratiṣṭhāsune |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ |
Ablativo |
प्रतिष्ठासुनः
pratiṣṭhāsunaḥ |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ |
Genitivo |
प्रतिष्ठासुनः
pratiṣṭhāsunaḥ |
प्रतिष्ठासुनोः
pratiṣṭhāsunoḥ |
प्रतिष्ठासूनाम्
pratiṣṭhāsūnām |
Locativo |
प्रतिष्ठासुनि
pratiṣṭhāsuni |
प्रतिष्ठासुनोः
pratiṣṭhāsunoḥ |
प्रतिष्ठासुषु
pratiṣṭhāsuṣu |