Sanskrit tools

Sanskrit declension


Declension of प्रतिष्णाता pratiṣṇātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्णाता pratiṣṇātā
प्रतिष्णाते pratiṣṇāte
प्रतिष्णाताः pratiṣṇātāḥ
Vocative प्रतिष्णाते pratiṣṇāte
प्रतिष्णाते pratiṣṇāte
प्रतिष्णाताः pratiṣṇātāḥ
Accusative प्रतिष्णाताम् pratiṣṇātām
प्रतिष्णाते pratiṣṇāte
प्रतिष्णाताः pratiṣṇātāḥ
Instrumental प्रतिष्णातया pratiṣṇātayā
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णाताभिः pratiṣṇātābhiḥ
Dative प्रतिष्णातायै pratiṣṇātāyai
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णाताभ्यः pratiṣṇātābhyaḥ
Ablative प्रतिष्णातायाः pratiṣṇātāyāḥ
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णाताभ्यः pratiṣṇātābhyaḥ
Genitive प्रतिष्णातायाः pratiṣṇātāyāḥ
प्रतिष्णातयोः pratiṣṇātayoḥ
प्रतिष्णातानाम् pratiṣṇātānām
Locative प्रतिष्णातायाम् pratiṣṇātāyām
प्रतिष्णातयोः pratiṣṇātayoḥ
प्रतिष्णातासु pratiṣṇātāsu