| Singular | Dual | Plural |
Nominativo |
प्रतिष्णाता
pratiṣṇātā
|
प्रतिष्णाते
pratiṣṇāte
|
प्रतिष्णाताः
pratiṣṇātāḥ
|
Vocativo |
प्रतिष्णाते
pratiṣṇāte
|
प्रतिष्णाते
pratiṣṇāte
|
प्रतिष्णाताः
pratiṣṇātāḥ
|
Acusativo |
प्रतिष्णाताम्
pratiṣṇātām
|
प्रतिष्णाते
pratiṣṇāte
|
प्रतिष्णाताः
pratiṣṇātāḥ
|
Instrumental |
प्रतिष्णातया
pratiṣṇātayā
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णाताभिः
pratiṣṇātābhiḥ
|
Dativo |
प्रतिष्णातायै
pratiṣṇātāyai
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णाताभ्यः
pratiṣṇātābhyaḥ
|
Ablativo |
प्रतिष्णातायाः
pratiṣṇātāyāḥ
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णाताभ्यः
pratiṣṇātābhyaḥ
|
Genitivo |
प्रतिष्णातायाः
pratiṣṇātāyāḥ
|
प्रतिष्णातयोः
pratiṣṇātayoḥ
|
प्रतिष्णातानाम्
pratiṣṇātānām
|
Locativo |
प्रतिष्णातायाम्
pratiṣṇātāyām
|
प्रतिष्णातयोः
pratiṣṇātayoḥ
|
प्रतिष्णातासु
pratiṣṇātāsu
|