Sanskrit tools

Sanskrit declension


Declension of प्रतिस्नात pratisnāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिस्नातः pratisnātaḥ
प्रतिस्नातौ pratisnātau
प्रतिस्नाताः pratisnātāḥ
Vocative प्रतिस्नात pratisnāta
प्रतिस्नातौ pratisnātau
प्रतिस्नाताः pratisnātāḥ
Accusative प्रतिस्नातम् pratisnātam
प्रतिस्नातौ pratisnātau
प्रतिस्नातान् pratisnātān
Instrumental प्रतिस्नातेन pratisnātena
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नातैः pratisnātaiḥ
Dative प्रतिस्नाताय pratisnātāya
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नातेभ्यः pratisnātebhyaḥ
Ablative प्रतिस्नातात् pratisnātāt
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नातेभ्यः pratisnātebhyaḥ
Genitive प्रतिस्नातस्य pratisnātasya
प्रतिस्नातयोः pratisnātayoḥ
प्रतिस्नातानाम् pratisnātānām
Locative प्रतिस्नाते pratisnāte
प्रतिस्नातयोः pratisnātayoḥ
प्रतिस्नातेषु pratisnāteṣu