| Singular | Dual | Plural |
Nominativo |
प्रतिस्नातः
pratisnātaḥ
|
प्रतिस्नातौ
pratisnātau
|
प्रतिस्नाताः
pratisnātāḥ
|
Vocativo |
प्रतिस्नात
pratisnāta
|
प्रतिस्नातौ
pratisnātau
|
प्रतिस्नाताः
pratisnātāḥ
|
Acusativo |
प्रतिस्नातम्
pratisnātam
|
प्रतिस्नातौ
pratisnātau
|
प्रतिस्नातान्
pratisnātān
|
Instrumental |
प्रतिस्नातेन
pratisnātena
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नातैः
pratisnātaiḥ
|
Dativo |
प्रतिस्नाताय
pratisnātāya
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नातेभ्यः
pratisnātebhyaḥ
|
Ablativo |
प्रतिस्नातात्
pratisnātāt
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नातेभ्यः
pratisnātebhyaḥ
|
Genitivo |
प्रतिस्नातस्य
pratisnātasya
|
प्रतिस्नातयोः
pratisnātayoḥ
|
प्रतिस्नातानाम्
pratisnātānām
|
Locativo |
प्रतिस्नाते
pratisnāte
|
प्रतिस्नातयोः
pratisnātayoḥ
|
प्रतिस्नातेषु
pratisnāteṣu
|