Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयात pratisaṁyāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयातः pratisaṁyātaḥ
प्रतिसंयातौ pratisaṁyātau
प्रतिसंयाताः pratisaṁyātāḥ
Vocative प्रतिसंयात pratisaṁyāta
प्रतिसंयातौ pratisaṁyātau
प्रतिसंयाताः pratisaṁyātāḥ
Accusative प्रतिसंयातम् pratisaṁyātam
प्रतिसंयातौ pratisaṁyātau
प्रतिसंयातान् pratisaṁyātān
Instrumental प्रतिसंयातेन pratisaṁyātena
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयातैः pratisaṁyātaiḥ
Dative प्रतिसंयाताय pratisaṁyātāya
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयातेभ्यः pratisaṁyātebhyaḥ
Ablative प्रतिसंयातात् pratisaṁyātāt
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयातेभ्यः pratisaṁyātebhyaḥ
Genitive प्रतिसंयातस्य pratisaṁyātasya
प्रतिसंयातयोः pratisaṁyātayoḥ
प्रतिसंयातानाम् pratisaṁyātānām
Locative प्रतिसंयाते pratisaṁyāte
प्रतिसंयातयोः pratisaṁyātayoḥ
प्रतिसंयातेषु pratisaṁyāteṣu