| Singular | Dual | Plural |
Nominativo |
प्रतिसंयातः
pratisaṁyātaḥ
|
प्रतिसंयातौ
pratisaṁyātau
|
प्रतिसंयाताः
pratisaṁyātāḥ
|
Vocativo |
प्रतिसंयात
pratisaṁyāta
|
प्रतिसंयातौ
pratisaṁyātau
|
प्रतिसंयाताः
pratisaṁyātāḥ
|
Acusativo |
प्रतिसंयातम्
pratisaṁyātam
|
प्रतिसंयातौ
pratisaṁyātau
|
प्रतिसंयातान्
pratisaṁyātān
|
Instrumental |
प्रतिसंयातेन
pratisaṁyātena
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातैः
pratisaṁyātaiḥ
|
Dativo |
प्रतिसंयाताय
pratisaṁyātāya
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातेभ्यः
pratisaṁyātebhyaḥ
|
Ablativo |
प्रतिसंयातात्
pratisaṁyātāt
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातेभ्यः
pratisaṁyātebhyaḥ
|
Genitivo |
प्रतिसंयातस्य
pratisaṁyātasya
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातानाम्
pratisaṁyātānām
|
Locativo |
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातेषु
pratisaṁyāteṣu
|