Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयोद्धृ pratisaṁyoddhṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिसंयोद्धा pratisaṁyoddhā
प्रतिसंयोद्धारौ pratisaṁyoddhārau
प्रतिसंयोद्धारः pratisaṁyoddhāraḥ
Vocative प्रतिसंयोद्धः pratisaṁyoddhaḥ
प्रतिसंयोद्धारौ pratisaṁyoddhārau
प्रतिसंयोद्धारः pratisaṁyoddhāraḥ
Accusative प्रतिसंयोद्धारम् pratisaṁyoddhāram
प्रतिसंयोद्धारौ pratisaṁyoddhārau
प्रतिसंयोद्धॄन् pratisaṁyoddhṝn
Instrumental प्रतिसंयोद्ध्रा pratisaṁyoddhrā
प्रतिसंयोद्धृभ्याम् pratisaṁyoddhṛbhyām
प्रतिसंयोद्धृभिः pratisaṁyoddhṛbhiḥ
Dative प्रतिसंयोद्ध्रे pratisaṁyoddhre
प्रतिसंयोद्धृभ्याम् pratisaṁyoddhṛbhyām
प्रतिसंयोद्धृभ्यः pratisaṁyoddhṛbhyaḥ
Ablative प्रतिसंयोद्धुः pratisaṁyoddhuḥ
प्रतिसंयोद्धृभ्याम् pratisaṁyoddhṛbhyām
प्रतिसंयोद्धृभ्यः pratisaṁyoddhṛbhyaḥ
Genitive प्रतिसंयोद्धुः pratisaṁyoddhuḥ
प्रतिसंयोद्ध्रोः pratisaṁyoddhroḥ
प्रतिसंयोद्धॄणाम् pratisaṁyoddhṝṇām
Locative प्रतिसंयोद्धरि pratisaṁyoddhari
प्रतिसंयोद्ध्रोः pratisaṁyoddhroḥ
प्रतिसंयोद्धृषु pratisaṁyoddhṛṣu