| Singular | Dual | Plural |
Nominativo |
प्रतिसंयोद्धा
pratisaṁyoddhā
|
प्रतिसंयोद्धारौ
pratisaṁyoddhārau
|
प्रतिसंयोद्धारः
pratisaṁyoddhāraḥ
|
Vocativo |
प्रतिसंयोद्धः
pratisaṁyoddhaḥ
|
प्रतिसंयोद्धारौ
pratisaṁyoddhārau
|
प्रतिसंयोद्धारः
pratisaṁyoddhāraḥ
|
Acusativo |
प्रतिसंयोद्धारम्
pratisaṁyoddhāram
|
प्रतिसंयोद्धारौ
pratisaṁyoddhārau
|
प्रतिसंयोद्धॄन्
pratisaṁyoddhṝn
|
Instrumental |
प्रतिसंयोद्ध्रा
pratisaṁyoddhrā
|
प्रतिसंयोद्धृभ्याम्
pratisaṁyoddhṛbhyām
|
प्रतिसंयोद्धृभिः
pratisaṁyoddhṛbhiḥ
|
Dativo |
प्रतिसंयोद्ध्रे
pratisaṁyoddhre
|
प्रतिसंयोद्धृभ्याम्
pratisaṁyoddhṛbhyām
|
प्रतिसंयोद्धृभ्यः
pratisaṁyoddhṛbhyaḥ
|
Ablativo |
प्रतिसंयोद्धुः
pratisaṁyoddhuḥ
|
प्रतिसंयोद्धृभ्याम्
pratisaṁyoddhṛbhyām
|
प्रतिसंयोद्धृभ्यः
pratisaṁyoddhṛbhyaḥ
|
Genitivo |
प्रतिसंयोद्धुः
pratisaṁyoddhuḥ
|
प्रतिसंयोद्ध्रोः
pratisaṁyoddhroḥ
|
प्रतिसंयोद्धॄणाम्
pratisaṁyoddhṝṇām
|
Locativo |
प्रतिसंयोद्धरि
pratisaṁyoddhari
|
प्रतिसंयोद्ध्रोः
pratisaṁyoddhroḥ
|
प्रतिसंयोद्धृषु
pratisaṁyoddhṛṣu
|