Sanskrit tools

Sanskrit declension


Declension of प्रतिसंरब्धा pratisaṁrabdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंरब्धा pratisaṁrabdhā
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धाः pratisaṁrabdhāḥ
Vocative प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धाः pratisaṁrabdhāḥ
Accusative प्रतिसंरब्धाम् pratisaṁrabdhām
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धाः pratisaṁrabdhāḥ
Instrumental प्रतिसंरब्धया pratisaṁrabdhayā
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धाभिः pratisaṁrabdhābhiḥ
Dative प्रतिसंरब्धायै pratisaṁrabdhāyai
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धाभ्यः pratisaṁrabdhābhyaḥ
Ablative प्रतिसंरब्धायाः pratisaṁrabdhāyāḥ
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धाभ्यः pratisaṁrabdhābhyaḥ
Genitive प्रतिसंरब्धायाः pratisaṁrabdhāyāḥ
प्रतिसंरब्धयोः pratisaṁrabdhayoḥ
प्रतिसंरब्धानाम् pratisaṁrabdhānām
Locative प्रतिसंरब्धायाम् pratisaṁrabdhāyām
प्रतिसंरब्धयोः pratisaṁrabdhayoḥ
प्रतिसंरब्धासु pratisaṁrabdhāsu