| Singular | Dual | Plural |
Nominative |
प्रतिसंरब्धा
pratisaṁrabdhā
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Vocative |
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Accusative |
प्रतिसंरब्धाम्
pratisaṁrabdhām
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Instrumental |
प्रतिसंरब्धया
pratisaṁrabdhayā
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभिः
pratisaṁrabdhābhiḥ
|
Dative |
प्रतिसंरब्धायै
pratisaṁrabdhāyai
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभ्यः
pratisaṁrabdhābhyaḥ
|
Ablative |
प्रतिसंरब्धायाः
pratisaṁrabdhāyāḥ
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभ्यः
pratisaṁrabdhābhyaḥ
|
Genitive |
प्रतिसंरब्धायाः
pratisaṁrabdhāyāḥ
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धानाम्
pratisaṁrabdhānām
|
Locative |
प्रतिसंरब्धायाम्
pratisaṁrabdhāyām
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धासु
pratisaṁrabdhāsu
|