| Singular | Dual | Plural |
Nominativo |
प्रतिसंरब्धा
pratisaṁrabdhā
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Vocativo |
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Acusativo |
प्रतिसंरब्धाम्
pratisaṁrabdhām
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धाः
pratisaṁrabdhāḥ
|
Instrumental |
प्रतिसंरब्धया
pratisaṁrabdhayā
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभिः
pratisaṁrabdhābhiḥ
|
Dativo |
प्रतिसंरब्धायै
pratisaṁrabdhāyai
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभ्यः
pratisaṁrabdhābhyaḥ
|
Ablativo |
प्रतिसंरब्धायाः
pratisaṁrabdhāyāḥ
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धाभ्यः
pratisaṁrabdhābhyaḥ
|
Genitivo |
प्रतिसंरब्धायाः
pratisaṁrabdhāyāḥ
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धानाम्
pratisaṁrabdhānām
|
Locativo |
प्रतिसंरब्धायाम्
pratisaṁrabdhāyām
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धासु
pratisaṁrabdhāsu
|