Sanskrit tools

Sanskrit declension


Declension of प्रतिसंरब्ध pratisaṁrabdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंरब्धम् pratisaṁrabdham
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धानि pratisaṁrabdhāni
Vocative प्रतिसंरब्ध pratisaṁrabdha
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धानि pratisaṁrabdhāni
Accusative प्रतिसंरब्धम् pratisaṁrabdham
प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धानि pratisaṁrabdhāni
Instrumental प्रतिसंरब्धेन pratisaṁrabdhena
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धैः pratisaṁrabdhaiḥ
Dative प्रतिसंरब्धाय pratisaṁrabdhāya
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धेभ्यः pratisaṁrabdhebhyaḥ
Ablative प्रतिसंरब्धात् pratisaṁrabdhāt
प्रतिसंरब्धाभ्याम् pratisaṁrabdhābhyām
प्रतिसंरब्धेभ्यः pratisaṁrabdhebhyaḥ
Genitive प्रतिसंरब्धस्य pratisaṁrabdhasya
प्रतिसंरब्धयोः pratisaṁrabdhayoḥ
प्रतिसंरब्धानाम् pratisaṁrabdhānām
Locative प्रतिसंरब्धे pratisaṁrabdhe
प्रतिसंरब्धयोः pratisaṁrabdhayoḥ
प्रतिसंरब्धेषु pratisaṁrabdheṣu