| Singular | Dual | Plural |
Nominativo |
प्रतिसंरब्धम्
pratisaṁrabdham
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धानि
pratisaṁrabdhāni
|
Vocativo |
प्रतिसंरब्ध
pratisaṁrabdha
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धानि
pratisaṁrabdhāni
|
Acusativo |
प्रतिसंरब्धम्
pratisaṁrabdham
|
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धानि
pratisaṁrabdhāni
|
Instrumental |
प्रतिसंरब्धेन
pratisaṁrabdhena
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धैः
pratisaṁrabdhaiḥ
|
Dativo |
प्रतिसंरब्धाय
pratisaṁrabdhāya
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धेभ्यः
pratisaṁrabdhebhyaḥ
|
Ablativo |
प्रतिसंरब्धात्
pratisaṁrabdhāt
|
प्रतिसंरब्धाभ्याम्
pratisaṁrabdhābhyām
|
प्रतिसंरब्धेभ्यः
pratisaṁrabdhebhyaḥ
|
Genitivo |
प्रतिसंरब्धस्य
pratisaṁrabdhasya
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धानाम्
pratisaṁrabdhānām
|
Locativo |
प्रतिसंरब्धे
pratisaṁrabdhe
|
प्रतिसंरब्धयोः
pratisaṁrabdhayoḥ
|
प्रतिसंरब्धेषु
pratisaṁrabdheṣu
|