| Singular | Dual | Plural |
Nominative |
प्रतिसंलीना
pratisaṁlīnā
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Vocative |
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Accusative |
प्रतिसंलीनाम्
pratisaṁlīnām
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Instrumental |
प्रतिसंलीनया
pratisaṁlīnayā
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभिः
pratisaṁlīnābhiḥ
|
Dative |
प्रतिसंलीनायै
pratisaṁlīnāyai
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभ्यः
pratisaṁlīnābhyaḥ
|
Ablative |
प्रतिसंलीनायाः
pratisaṁlīnāyāḥ
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभ्यः
pratisaṁlīnābhyaḥ
|
Genitive |
प्रतिसंलीनायाः
pratisaṁlīnāyāḥ
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनानाम्
pratisaṁlīnānām
|
Locative |
प्रतिसंलीनायाम्
pratisaṁlīnāyām
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनासु
pratisaṁlīnāsu
|