| Singular | Dual | Plural |
Nominativo |
प्रतिसंलीना
pratisaṁlīnā
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Vocativo |
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Acusativo |
प्रतिसंलीनाम्
pratisaṁlīnām
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनाः
pratisaṁlīnāḥ
|
Instrumental |
प्रतिसंलीनया
pratisaṁlīnayā
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभिः
pratisaṁlīnābhiḥ
|
Dativo |
प्रतिसंलीनायै
pratisaṁlīnāyai
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभ्यः
pratisaṁlīnābhyaḥ
|
Ablativo |
प्रतिसंलीनायाः
pratisaṁlīnāyāḥ
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनाभ्यः
pratisaṁlīnābhyaḥ
|
Genitivo |
प्रतिसंलीनायाः
pratisaṁlīnāyāḥ
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनानाम्
pratisaṁlīnānām
|
Locativo |
प्रतिसंलीनायाम्
pratisaṁlīnāyām
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनासु
pratisaṁlīnāsu
|