| Singular | Dual | Plural |
Nominative |
प्रतिसंलीनम्
pratisaṁlīnam
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Vocative |
प्रतिसंलीन
pratisaṁlīna
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Accusative |
प्रतिसंलीनम्
pratisaṁlīnam
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Instrumental |
प्रतिसंलीनेन
pratisaṁlīnena
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनैः
pratisaṁlīnaiḥ
|
Dative |
प्रतिसंलीनाय
pratisaṁlīnāya
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनेभ्यः
pratisaṁlīnebhyaḥ
|
Ablative |
प्रतिसंलीनात्
pratisaṁlīnāt
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनेभ्यः
pratisaṁlīnebhyaḥ
|
Genitive |
प्रतिसंलीनस्य
pratisaṁlīnasya
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनानाम्
pratisaṁlīnānām
|
Locative |
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनेषु
pratisaṁlīneṣu
|