| Singular | Dual | Plural |
Nominativo |
प्रतिसंलीनम्
pratisaṁlīnam
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Vocativo |
प्रतिसंलीन
pratisaṁlīna
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Acusativo |
प्रतिसंलीनम्
pratisaṁlīnam
|
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनानि
pratisaṁlīnāni
|
Instrumental |
प्रतिसंलीनेन
pratisaṁlīnena
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनैः
pratisaṁlīnaiḥ
|
Dativo |
प्रतिसंलीनाय
pratisaṁlīnāya
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनेभ्यः
pratisaṁlīnebhyaḥ
|
Ablativo |
प्रतिसंलीनात्
pratisaṁlīnāt
|
प्रतिसंलीनाभ्याम्
pratisaṁlīnābhyām
|
प्रतिसंलीनेभ्यः
pratisaṁlīnebhyaḥ
|
Genitivo |
प्रतिसंलीनस्य
pratisaṁlīnasya
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनानाम्
pratisaṁlīnānām
|
Locativo |
प्रतिसंलीने
pratisaṁlīne
|
प्रतिसंलीनयोः
pratisaṁlīnayoḥ
|
प्रतिसंलीनेषु
pratisaṁlīneṣu
|