Sanskrit tools

Sanskrit declension


Declension of प्रतिहतमति pratihatamati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतमतिः pratihatamatiḥ
प्रतिहतमती pratihatamatī
प्रतिहतमतयः pratihatamatayaḥ
Vocative प्रतिहतमते pratihatamate
प्रतिहतमती pratihatamatī
प्रतिहतमतयः pratihatamatayaḥ
Accusative प्रतिहतमतिम् pratihatamatim
प्रतिहतमती pratihatamatī
प्रतिहतमतीन् pratihatamatīn
Instrumental प्रतिहतमतिना pratihatamatinā
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभिः pratihatamatibhiḥ
Dative प्रतिहतमतये pratihatamataye
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभ्यः pratihatamatibhyaḥ
Ablative प्रतिहतमतेः pratihatamateḥ
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभ्यः pratihatamatibhyaḥ
Genitive प्रतिहतमतेः pratihatamateḥ
प्रतिहतमत्योः pratihatamatyoḥ
प्रतिहतमतीनाम् pratihatamatīnām
Locative प्रतिहतमतौ pratihatamatau
प्रतिहतमत्योः pratihatamatyoḥ
प्रतिहतमतिषु pratihatamatiṣu