| Singular | Dual | Plural |
Nominativo |
प्रतिहतमतिः
pratihatamatiḥ
|
प्रतिहतमती
pratihatamatī
|
प्रतिहतमतयः
pratihatamatayaḥ
|
Vocativo |
प्रतिहतमते
pratihatamate
|
प्रतिहतमती
pratihatamatī
|
प्रतिहतमतयः
pratihatamatayaḥ
|
Acusativo |
प्रतिहतमतिम्
pratihatamatim
|
प्रतिहतमती
pratihatamatī
|
प्रतिहतमतीन्
pratihatamatīn
|
Instrumental |
प्रतिहतमतिना
pratihatamatinā
|
प्रतिहतमतिभ्याम्
pratihatamatibhyām
|
प्रतिहतमतिभिः
pratihatamatibhiḥ
|
Dativo |
प्रतिहतमतये
pratihatamataye
|
प्रतिहतमतिभ्याम्
pratihatamatibhyām
|
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ
|
Ablativo |
प्रतिहतमतेः
pratihatamateḥ
|
प्रतिहतमतिभ्याम्
pratihatamatibhyām
|
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ
|
Genitivo |
प्रतिहतमतेः
pratihatamateḥ
|
प्रतिहतमत्योः
pratihatamatyoḥ
|
प्रतिहतमतीनाम्
pratihatamatīnām
|
Locativo |
प्रतिहतमतौ
pratihatamatau
|
प्रतिहतमत्योः
pratihatamatyoḥ
|
प्रतिहतमतिषु
pratihatamatiṣu
|