Sanskrit tools

Sanskrit declension


Declension of प्रतिहतमति pratihatamati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतमति pratihatamati
प्रतिहतमतिनी pratihatamatinī
प्रतिहतमतीनि pratihatamatīni
Vocative प्रतिहतमते pratihatamate
प्रतिहतमति pratihatamati
प्रतिहतमतिनी pratihatamatinī
प्रतिहतमतीनि pratihatamatīni
Accusative प्रतिहतमति pratihatamati
प्रतिहतमतिनी pratihatamatinī
प्रतिहतमतीनि pratihatamatīni
Instrumental प्रतिहतमतिना pratihatamatinā
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभिः pratihatamatibhiḥ
Dative प्रतिहतमतिने pratihatamatine
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभ्यः pratihatamatibhyaḥ
Ablative प्रतिहतमतिनः pratihatamatinaḥ
प्रतिहतमतिभ्याम् pratihatamatibhyām
प्रतिहतमतिभ्यः pratihatamatibhyaḥ
Genitive प्रतिहतमतिनः pratihatamatinaḥ
प्रतिहतमतिनोः pratihatamatinoḥ
प्रतिहतमतीनाम् pratihatamatīnām
Locative प्रतिहतमतिनि pratihatamatini
प्रतिहतमतिनोः pratihatamatinoḥ
प्रतिहतमतिषु pratihatamatiṣu