Singular | Dual | Plural | |
Nominativo |
प्रतिहतमति
pratihatamati |
प्रतिहतमतिनी
pratihatamatinī |
प्रतिहतमतीनि
pratihatamatīni |
Vocativo |
प्रतिहतमते
pratihatamate प्रतिहतमति pratihatamati |
प्रतिहतमतिनी
pratihatamatinī |
प्रतिहतमतीनि
pratihatamatīni |
Acusativo |
प्रतिहतमति
pratihatamati |
प्रतिहतमतिनी
pratihatamatinī |
प्रतिहतमतीनि
pratihatamatīni |
Instrumental |
प्रतिहतमतिना
pratihatamatinā |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभिः
pratihatamatibhiḥ |
Dativo |
प्रतिहतमतिने
pratihatamatine |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ |
Ablativo |
प्रतिहतमतिनः
pratihatamatinaḥ |
प्रतिहतमतिभ्याम्
pratihatamatibhyām |
प्रतिहतमतिभ्यः
pratihatamatibhyaḥ |
Genitivo |
प्रतिहतमतिनः
pratihatamatinaḥ |
प्रतिहतमतिनोः
pratihatamatinoḥ |
प्रतिहतमतीनाम्
pratihatamatīnām |
Locativo |
प्रतिहतमतिनि
pratihatamatini |
प्रतिहतमतिनोः
pratihatamatinoḥ |
प्रतिहतमतिषु
pratihatamatiṣu |