Sanskrit tools

Sanskrit declension


Declension of प्रतिहतरय pratihataraya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतरयः pratihatarayaḥ
प्रतिहतरयौ pratihatarayau
प्रतिहतरयाः pratihatarayāḥ
Vocative प्रतिहतरय pratihataraya
प्रतिहतरयौ pratihatarayau
प्रतिहतरयाः pratihatarayāḥ
Accusative प्रतिहतरयम् pratihatarayam
प्रतिहतरयौ pratihatarayau
प्रतिहतरयान् pratihatarayān
Instrumental प्रतिहतरयेण pratihatarayeṇa
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयैः pratihatarayaiḥ
Dative प्रतिहतरयाय pratihatarayāya
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयेभ्यः pratihatarayebhyaḥ
Ablative प्रतिहतरयात् pratihatarayāt
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयेभ्यः pratihatarayebhyaḥ
Genitive प्रतिहतरयस्य pratihatarayasya
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयाणाम् pratihatarayāṇām
Locative प्रतिहतरये pratihataraye
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयेषु pratihatarayeṣu