| Singular | Dual | Plural |
Nominativo |
प्रतिहतरयः
pratihatarayaḥ
|
प्रतिहतरयौ
pratihatarayau
|
प्रतिहतरयाः
pratihatarayāḥ
|
Vocativo |
प्रतिहतरय
pratihataraya
|
प्रतिहतरयौ
pratihatarayau
|
प्रतिहतरयाः
pratihatarayāḥ
|
Acusativo |
प्रतिहतरयम्
pratihatarayam
|
प्रतिहतरयौ
pratihatarayau
|
प्रतिहतरयान्
pratihatarayān
|
Instrumental |
प्रतिहतरयेण
pratihatarayeṇa
|
प्रतिहतरयाभ्याम्
pratihatarayābhyām
|
प्रतिहतरयैः
pratihatarayaiḥ
|
Dativo |
प्रतिहतरयाय
pratihatarayāya
|
प्रतिहतरयाभ्याम्
pratihatarayābhyām
|
प्रतिहतरयेभ्यः
pratihatarayebhyaḥ
|
Ablativo |
प्रतिहतरयात्
pratihatarayāt
|
प्रतिहतरयाभ्याम्
pratihatarayābhyām
|
प्रतिहतरयेभ्यः
pratihatarayebhyaḥ
|
Genitivo |
प्रतिहतरयस्य
pratihatarayasya
|
प्रतिहतरययोः
pratihatarayayoḥ
|
प्रतिहतरयाणाम्
pratihatarayāṇām
|
Locativo |
प्रतिहतरये
pratihataraye
|
प्रतिहतरययोः
pratihatarayayoḥ
|
प्रतिहतरयेषु
pratihatarayeṣu
|