Sanskrit tools

Sanskrit declension


Declension of प्रतिहन्तव्य pratihantavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहन्तव्यम् pratihantavyam
प्रतिहन्तव्ये pratihantavye
प्रतिहन्तव्यानि pratihantavyāni
Vocative प्रतिहन्तव्य pratihantavya
प्रतिहन्तव्ये pratihantavye
प्रतिहन्तव्यानि pratihantavyāni
Accusative प्रतिहन्तव्यम् pratihantavyam
प्रतिहन्तव्ये pratihantavye
प्रतिहन्तव्यानि pratihantavyāni
Instrumental प्रतिहन्तव्येन pratihantavyena
प्रतिहन्तव्याभ्याम् pratihantavyābhyām
प्रतिहन्तव्यैः pratihantavyaiḥ
Dative प्रतिहन्तव्याय pratihantavyāya
प्रतिहन्तव्याभ्याम् pratihantavyābhyām
प्रतिहन्तव्येभ्यः pratihantavyebhyaḥ
Ablative प्रतिहन्तव्यात् pratihantavyāt
प्रतिहन्तव्याभ्याम् pratihantavyābhyām
प्रतिहन्तव्येभ्यः pratihantavyebhyaḥ
Genitive प्रतिहन्तव्यस्य pratihantavyasya
प्रतिहन्तव्ययोः pratihantavyayoḥ
प्रतिहन्तव्यानाम् pratihantavyānām
Locative प्रतिहन्तव्ये pratihantavye
प्रतिहन्तव्ययोः pratihantavyayoḥ
प्रतिहन्तव्येषु pratihantavyeṣu