| Singular | Dual | Plural |
Nominativo |
प्रतिहन्तव्यम्
pratihantavyam
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्यानि
pratihantavyāni
|
Vocativo |
प्रतिहन्तव्य
pratihantavya
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्यानि
pratihantavyāni
|
Acusativo |
प्रतिहन्तव्यम्
pratihantavyam
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्यानि
pratihantavyāni
|
Instrumental |
प्रतिहन्तव्येन
pratihantavyena
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्यैः
pratihantavyaiḥ
|
Dativo |
प्रतिहन्तव्याय
pratihantavyāya
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्येभ्यः
pratihantavyebhyaḥ
|
Ablativo |
प्रतिहन्तव्यात्
pratihantavyāt
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्येभ्यः
pratihantavyebhyaḥ
|
Genitivo |
प्रतिहन्तव्यस्य
pratihantavyasya
|
प्रतिहन्तव्ययोः
pratihantavyayoḥ
|
प्रतिहन्तव्यानाम्
pratihantavyānām
|
Locativo |
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्ययोः
pratihantavyayoḥ
|
प्रतिहन्तव्येषु
pratihantavyeṣu
|