Sanskrit tools

Sanskrit declension


Declension of प्रतिहानाकूट pratihānākūṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहानाकूटः pratihānākūṭaḥ
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटाः pratihānākūṭāḥ
Vocative प्रतिहानाकूट pratihānākūṭa
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटाः pratihānākūṭāḥ
Accusative प्रतिहानाकूटम् pratihānākūṭam
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटान् pratihānākūṭān
Instrumental प्रतिहानाकूटेन pratihānākūṭena
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटैः pratihānākūṭaiḥ
Dative प्रतिहानाकूटाय pratihānākūṭāya
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटेभ्यः pratihānākūṭebhyaḥ
Ablative प्रतिहानाकूटात् pratihānākūṭāt
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटेभ्यः pratihānākūṭebhyaḥ
Genitive प्रतिहानाकूटस्य pratihānākūṭasya
प्रतिहानाकूटयोः pratihānākūṭayoḥ
प्रतिहानाकूटानाम् pratihānākūṭānām
Locative प्रतिहानाकूटे pratihānākūṭe
प्रतिहानाकूटयोः pratihānākūṭayoḥ
प्रतिहानाकूटेषु pratihānākūṭeṣu