| Singular | Dual | Plural |
Nominative |
प्रतिहानाकूटः
pratihānākūṭaḥ
|
प्रतिहानाकूटौ
pratihānākūṭau
|
प्रतिहानाकूटाः
pratihānākūṭāḥ
|
Vocative |
प्रतिहानाकूट
pratihānākūṭa
|
प्रतिहानाकूटौ
pratihānākūṭau
|
प्रतिहानाकूटाः
pratihānākūṭāḥ
|
Accusative |
प्रतिहानाकूटम्
pratihānākūṭam
|
प्रतिहानाकूटौ
pratihānākūṭau
|
प्रतिहानाकूटान्
pratihānākūṭān
|
Instrumental |
प्रतिहानाकूटेन
pratihānākūṭena
|
प्रतिहानाकूटाभ्याम्
pratihānākūṭābhyām
|
प्रतिहानाकूटैः
pratihānākūṭaiḥ
|
Dative |
प्रतिहानाकूटाय
pratihānākūṭāya
|
प्रतिहानाकूटाभ्याम्
pratihānākūṭābhyām
|
प्रतिहानाकूटेभ्यः
pratihānākūṭebhyaḥ
|
Ablative |
प्रतिहानाकूटात्
pratihānākūṭāt
|
प्रतिहानाकूटाभ्याम्
pratihānākūṭābhyām
|
प्रतिहानाकूटेभ्यः
pratihānākūṭebhyaḥ
|
Genitive |
प्रतिहानाकूटस्य
pratihānākūṭasya
|
प्रतिहानाकूटयोः
pratihānākūṭayoḥ
|
प्रतिहानाकूटानाम्
pratihānākūṭānām
|
Locative |
प्रतिहानाकूटे
pratihānākūṭe
|
प्रतिहानाकूटयोः
pratihānākūṭayoḥ
|
प्रतिहानाकूटेषु
pratihānākūṭeṣu
|