Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रतिहानाकूट pratihānākūṭa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रतिहानाकूटः pratihānākūṭaḥ
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटाः pratihānākūṭāḥ
Vocativo प्रतिहानाकूट pratihānākūṭa
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटाः pratihānākūṭāḥ
Acusativo प्रतिहानाकूटम् pratihānākūṭam
प्रतिहानाकूटौ pratihānākūṭau
प्रतिहानाकूटान् pratihānākūṭān
Instrumental प्रतिहानाकूटेन pratihānākūṭena
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटैः pratihānākūṭaiḥ
Dativo प्रतिहानाकूटाय pratihānākūṭāya
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटेभ्यः pratihānākūṭebhyaḥ
Ablativo प्रतिहानाकूटात् pratihānākūṭāt
प्रतिहानाकूटाभ्याम् pratihānākūṭābhyām
प्रतिहानाकूटेभ्यः pratihānākūṭebhyaḥ
Genitivo प्रतिहानाकूटस्य pratihānākūṭasya
प्रतिहानाकूटयोः pratihānākūṭayoḥ
प्रतिहानाकूटानाम् pratihānākūṭānām
Locativo प्रतिहानाकूटे pratihānākūṭe
प्रतिहानाकूटयोः pratihānākūṭayoḥ
प्रतिहानाकूटेषु pratihānākūṭeṣu